A 82-10 Vibhaktyarthanirṇaya

Template:NR

Manuscript culture infobox

Filmed in: A 82/10
Title: Vibhaktyarthanirṇaya
Dimensions: 34.5 x 13.5 cm x 238 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/5329
Remarks:


Reel No. A 82-10

Inventory No. 86736

Title Vibhaktyarthanirṇaya

Author Giridhara

Subject Vyākaraṇa

Language Sanskrit

Text Features This text belonging to the navya-vyākaraṇa type is systematically treating the vibhakti-s or case endings in Sanskrit grammar. The sūtras of Pāṇini are frequently cited and expounded. Although throughout grammatical, the text makes part of the Navya-nyāya section of Indian philosophy. There is another text of the same title, different from this one, by Jayakṛṣṇa Maunin.

Manuscript Details

Script Devanāgarī

Material Indian paper

State complete

Size 34,5 x 13,5 cm

Binding Hole none

Folios 229

Lines per Folio 10–11

Foliation figures in the upper left-hand margin and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/5329

Manuscript Features

There a few irregularities as to the scribe’s foliation. Each fol. is being counted twice on the verso: in the upper left-hand margin with śrī preceding every number, and in the lower right-hand margin with rāma preceding every number. On exposure 26 the scribe has counted first “25” and then “26”. Exp. 170 and 171 are two different, i.e. consecutive foll., but both are numbered “165”. Exp. 220 shows fol. 214, but from exp. 221 onwards the scribe counts “225” and so forth, the text running continuously without any missing portion.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

bahuvidharūpaparigrahajagadabhināṭanam ihākāṃkṣan [|]

svayam api naṭati sukutukī yas tasmai saṃbhave (!) stu namaḥ [||]1[||]

dhruvo pāye ka(2)rmehitaphalahitaḥ sādhakatamaḥ

sadādhāro bhīṣṭaḥ paraphalakabhāvena jagatāṃ [|]

svataṃtraḥ karttāsi sphuṭavalayaśeṣaprathama(ṃ) yā (!)

svaliṃgakhyātas tvaṃ (3) viṣādayavibhaktīr (!) giriśa tāḥ [||]2[||]

iha khalu sarveśāṃ vibhaktyarthānāṃ bhagavaty anvaya iti vibhaktyarthā nirūpyaṃte tatra kārakākārakabhedāt sa dve(4)dhā nanu kāratvasyānugatasyābhāvena (!) tena rūpeṇa vibhaktyarthatā rakāṇāṃ (!) prātisvikarūpeṇa tadarthatve dvidhā vibhāgo nupapannaḥ

(fol. 1v1–4)

End

yathā ʼnuhariṃ surā upasureṣu harir apatrigartebhyo vṛṣṭo deva ākaḍārād ekā saṃjñetyādau yatra tu yogya(6)tā tatra ṣaṣṭī (!) bhavaty eva ata evopary upari buddhīnāṃ caraṃtīkharabuddhaya ityādau śeṣe ṣaṣṭī<ref name="ftn1">Cf. Pāṇ. 2.3.50.</ref> (!) saṃgachata iti || ❖ ||

(fol. 239r5–6)

Colophon

iti vibhaktyarthanirṇaye (7) ʼkarakasaptamyarthanirṇayaḥ (!) || iti saptamīvivaraṇaṃ sampūrṇaṃ || ❖ ||

anvīkṣānalinīpramodanaravis traiyyādividyāpagā-

pātho(8)dhiḥ prathito rthikalpaviṭapī vāgīśanāmā sudhāḥ [|]

gaurītulyaguṇā videhaviṣaye devī jayaṃtī ca yaṃ

prāsūtaprahatainasaṃ giridha⟪paṃ⟫raṃ tasye(9)yam āsīt kṛtiḥ [||]1[||]

tarke ʼtha jaiminigirisphuṭaśabdavidyā-

bhyāse visṛttvaradhiyaḥ śuciśāṃtarūpāṃ (!) [|]

dhīrā imāṃ mama kṛtiṃ karuṇārasena

pū(10)rṇe manasy avira⟪ṃ⟫taṃ pariciṃtayaṃtu [||]2[||]

iti vibhaktyarthanirṇayaḥ sampūrṇām samāptaṃ śubha[[m a]]stu śrīr astu || ❖ || ❖ ||

(fol. 239r6–10)

Microfilm Details

Reel No. A 82/10

Date of Filming 1970?

Exposures 236

Used Copy Berlin

Type of Film negative

Remarks foll. 31v/32r; 113v/114r; 116v/117r; 121v/122r; 162v/163r have been microfilmed twice

Catalogued by OH

Date 07-07-2004

Bibliography

  • Vibhaktyarthanirṇayaḥ; Caukhambā-Saṃskṛta-Granthamālā 12; Kāśyām 1902.

<references/>