A 82-10 Vibhaktyarthanirṇaya
Manuscript culture infobox
Filmed in: A 82/10
Title: Vibhaktyarthanirṇaya
Dimensions: 34.5 x 13.5 cm x 238 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/5329
Remarks:
Reel No. A 82-10
Inventory No. 86736
Title Vibhaktyarthanirṇaya
Author Giridhara
Subject Vyākaraṇa
Language Sanskrit
Text Features This text belonging to the navya-vyākaraṇa type is systematically treating the vibhakti-s or case endings in Sanskrit grammar. The sūtras of Pāṇini are frequently cited and expounded. Although throughout grammatical, the text makes part of the Navya-nyāya section of Indian philosophy. There is another text of the same title, different from this one, by Jayakṛṣṇa Maunin.
Manuscript Details
Script Devanāgarī
Material Indian paper
State complete
Size 34,5 x 13,5 cm
Binding Hole none
Folios 229
Lines per Folio 10–11
Foliation figures in the upper left-hand margin and lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/5329
Manuscript Features
There a few irregularities as to the scribe’s foliation. Each fol. is being counted twice on the verso: in the upper left-hand margin with śrī preceding every number, and in the lower right-hand margin with rāma preceding every number. On exposure 26 the scribe has counted first “25” and then “26”. Exp. 170 and 171 are two different, i.e. consecutive foll., but both are numbered “165”. Exp. 220 shows fol. 214, but from exp. 221 onwards the scribe counts “225” and so forth, the text running continuously without any missing portion.
Excerpts
Beginning
śrīgaṇeśāya namaḥ
bahuvidharūpaparigrahajagadabhināṭanam ihākāṃkṣan [|]
svayam api naṭati sukutukī yas tasmai saṃbhave (!) stu namaḥ [||]1[||]
dhruvo pāye ka(2)rmehitaphalahitaḥ sādhakatamaḥ
sadādhāro bhīṣṭaḥ paraphalakabhāvena jagatāṃ [|]
svataṃtraḥ karttāsi sphuṭavalayaśeṣaprathama(ṃ) yā (!)
svaliṃgakhyātas tvaṃ (3) viṣādayavibhaktīr (!) giriśa tāḥ [||]2[||]
iha khalu sarveśāṃ vibhaktyarthānāṃ bhagavaty anvaya iti vibhaktyarthā nirūpyaṃte tatra kārakākārakabhedāt sa dve(4)dhā nanu kāratvasyānugatasyābhāvena (!) tena rūpeṇa vibhaktyarthatā rakāṇāṃ (!) prātisvikarūpeṇa tadarthatve dvidhā vibhāgo nupapannaḥ
(fol. 1v1–4)
End
yathā ʼnuhariṃ surā upasureṣu harir apatrigartebhyo vṛṣṭo deva ākaḍārād ekā saṃjñetyādau yatra tu yogya(6)tā tatra ṣaṣṭī (!) bhavaty eva ata evopary upari buddhīnāṃ caraṃtīkharabuddhaya ityādau śeṣe ṣaṣṭī<ref name="ftn1">Cf. Pāṇ. 2.3.50.</ref> (!) saṃgachata iti || ❖ ||
(fol. 239r5–6)
Colophon
iti vibhaktyarthanirṇaye (7) ʼkarakasaptamyarthanirṇayaḥ (!) || iti saptamīvivaraṇaṃ sampūrṇaṃ || ❖ ||
anvīkṣānalinīpramodanaravis traiyyādividyāpagā-
pātho(8)dhiḥ prathito rthikalpaviṭapī vāgīśanāmā sudhāḥ [|]
gaurītulyaguṇā videhaviṣaye devī jayaṃtī ca yaṃ
prāsūtaprahatainasaṃ giridha⟪paṃ⟫raṃ tasye(9)yam āsīt kṛtiḥ [||]1[||]
tarke ʼtha jaiminigirisphuṭaśabdavidyā-
bhyāse visṛttvaradhiyaḥ śuciśāṃtarūpāṃ (!) [|]
dhīrā imāṃ mama kṛtiṃ karuṇārasena
pū(10)rṇe manasy avira⟪ṃ⟫taṃ pariciṃtayaṃtu [||]2[||]
iti vibhaktyarthanirṇayaḥ sampūrṇām samāptaṃ śubha[[m a]]stu śrīr astu || ❖ || ❖ ||
(fol. 239r6–10)
Microfilm Details
Reel No. A 82/10
Date of Filming 1970?
Exposures 236
Used Copy Berlin
Type of Film negative
Remarks foll. 31v/32r; 113v/114r; 116v/117r; 121v/122r; 162v/163r have been microfilmed twice
Catalogued by OH
Date 07-07-2004
Bibliography
- Vibhaktyarthanirṇayaḥ; Caukhambā-Saṃskṛta-Granthamālā 12; Kāśyām 1902.
<references/>